संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अरोचिष्यावहि - रुच् - रुचँ दीप्तावभिप्रीतौ ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अरोचिष्येताम् - रुच् - रुचँ दीप्तावभिप्रीतौ ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अरोचिष्यध्वम् - रुच् - रुचँ दीप्तावभिप्रीतौ ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अरोचिष्ये - रुच् - रुचँ दीप्तावभिप्रीतौ ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लोट् आत्मने
अरोचिष्येथाम् - रुच् - रुचँ दीप्तावभिप्रीतौ ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्