संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


री - रीङ् श्रवणे दिवादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

अरेष्ये
उत्तम पुरुषः एकवचनम्
अरेष्येताम्
प्रथम पुरुषः द्विवचनम्
अरेष्यन्त
प्रथम पुरुषः बहुवचनम्
अरेष्यत
प्रथम पुरुषः एकवचनम्
अरेष्यावहि
उत्तम पुरुषः द्विवचनम्