संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रिणन्ति - री - री गतिरेषणयोः क्र्यादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
रिणामि - री - री गतिरेषणयोः क्र्यादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
रिणीतः - री - री गतिरेषणयोः क्र्यादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
रिणाति - री - री गतिरेषणयोः क्र्यादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
रिणीथः - री - री गतिरेषणयोः क्र्यादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्