संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रिङ्गिताध्वे - रिङ्ग् - रिगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
रिङ्गितारौ - रिङ्ग् - रिगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
रिङ्गितास्वहे - रिङ्ग् - रिगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
रिङ्गिताहे - रिङ्ग् - रिगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
रिङ्गिता - रिङ्ग् - रिगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्