संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


रिङ्ख् - रिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

अरिङ्ख्यामहि
उत्तम पुरुषः बहुवचनम्
अरिङ्ख्यध्वम्
मध्यम पुरुषः बहुवचनम्
अरिङ्ख्येथाम्
मध्यम पुरुषः द्विवचनम्
अरिङ्ख्यत
प्रथम पुरुषः एकवचनम्
अरिङ्ख्यावहि
उत्तम पुरुषः द्विवचनम्