संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


रिङ्ख् - रिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

रिङ्खतात्
मध्यम पुरुषः एकवचनम्
रिङ्खतम्
मध्यम पुरुषः द्विवचनम्
रिङ्खाणि
उत्तम पुरुषः एकवचनम्
रिङ्खताम्
प्रथम पुरुषः द्विवचनम्
रिङ्खन्तु
प्रथम पुरुषः बहुवचनम्