संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अरात्सि - राध् - राधोँ अकर्मकाद्वृद्धाव... दिवादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अरात्साताम् - राध् - राधोँ अकर्मकाद्वृद्धाव... दिवादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अरात्स्वहि - राध् - राधोँ अकर्मकाद्वृद्धाव... दिवादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अरात्साथाम् - राध् - राधोँ अकर्मकाद्वृद्धाव... दिवादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने
अराधि - राध् - राधोँ अकर्मकाद्वृद्धाव... दिवादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लट् आत्मने