संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रदिताध्वे - रद् - रदँ विलेखने भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
रदिताहे - रद् - रदँ विलेखने भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
रदितास्महे - रद् - रदँ विलेखने भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
रदितास्वहे - रद् - रदँ विलेखने भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
रदिताहे - रद् - रदँ विलेखने भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्