संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अरज्याव - रञ्ज् - रञ्जँ रागे मित् १९४० दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अरज्यन् - रञ्ज् - रञ्जँ रागे मित् १९४० दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अरज्यम् - रञ्ज् - रञ्जँ रागे मित् १९४० दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अरज्याव - रञ्ज् - रञ्जँ रागे मित् १९४० दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अरज्यः - रञ्ज् - रञ्जँ रागे मित् १९४० दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्