संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ररङ्घाथे - रङ्घ् - रघिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
ररङ्घाथे - रङ्घ् - रघिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
ररङ्घिवहे - रङ्घ् - रघिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
ररङ्घिषे - रङ्घ् - रघिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
ररङ्घाते - रङ्घ् - रघिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्