संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रङ्घ्यन्ते - रङ्घ् - रघिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
रङ्घ्यावहे - रङ्घ् - रघिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
रङ्घ्यते - रङ्घ् - रघिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
रङ्घ्यन्ते - रङ्घ् - रघिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
रङ्घ्यसे - रङ्घ् - रघिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्