संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


रङ्घ् - रघिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

रङ्घिष्येथे
मध्यम पुरुषः द्विवचनम्
रङ्घिष्यध्वे
मध्यम पुरुषः बहुवचनम्
रङ्घिष्यते
प्रथम पुरुषः एकवचनम्
रङ्घिष्यामहे
उत्तम पुरुषः बहुवचनम्
रङ्घिष्यसे
मध्यम पुरुषः एकवचनम्