संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


रङ्ग् - रङ्गँ गतौ चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

रङ्गयितासि
मध्यम पुरुषः एकवचनम्
रङ्गयितास्मि
उत्तम पुरुषः एकवचनम्
रङ्गयितास्थ
मध्यम पुरुषः बहुवचनम्
रङ्गयितास्थः
मध्यम पुरुषः द्विवचनम्
रङ्गयिता
प्रथम पुरुषः एकवचनम्