संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


रग् - रगेँ शङ्कायाम् भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

रग्यास्व
उत्तम पुरुषः द्विवचनम्
रग्यास्तम्
मध्यम पुरुषः द्विवचनम्
रग्यास्त
मध्यम पुरुषः बहुवचनम्
रग्यासुः
प्रथम पुरुषः बहुवचनम्
रग्यासम्
उत्तम पुरुषः एकवचनम्