संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

युयुङ्गिरे - युङ्ग् - युगिँ वर्जने भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
युयुङ्गाथे - युङ्ग् - युगिँ वर्जने भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
युयुङ्गे - युङ्ग् - युगिँ वर्जने भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
युयुङ्गिरे - युङ्ग् - युगिँ वर्जने भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
युयुङ्गिवहे - युङ्ग् - युगिँ वर्जने भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्