संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

युङ्गितास्मि - युङ्ग् - युगिँ वर्जने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
युङ्गितास्वः - युङ्ग् - युगिँ वर्जने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
युङ्गितासि - युङ्ग् - युगिँ वर्जने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
युङ्गितास्मः - युङ्ग् - युगिँ वर्जने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
युङ्गितारौ - युङ्ग् - युगिँ वर्जने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै