संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

यन्त्रयेः - यन्त्र् - यत्रिँ सङ्कोचने चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
यन्त्रयेव - यन्त्र् - यत्रिँ सङ्कोचने चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
यन्त्रयेतम् - यन्त्र् - यत्रिँ सङ्कोचने चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
यन्त्रयेयुः - यन्त्र् - यत्रिँ सङ्कोचने चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
यन्त्रयेताम् - यन्त्र् - यत्रिँ सङ्कोचने चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्