संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

यन्त्रयितारः - यन्त्र् - यत्रिँ सङ्कोचने चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
यन्त्रयितास्थ - यन्त्र् - यत्रिँ सङ्कोचने चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
यन्त्रयिता - यन्त्र् - यत्रिँ सङ्कोचने चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
यन्त्रयितास्वः - यन्त्र् - यत्रिँ सङ्कोचने चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै
यन्त्रयिता - यन्त्र् - यत्रिँ सङ्कोचने चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै