संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मार्जिष्यामि - मृज् - मृजूँ शौचालङ्कारयोः चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
मार्जिष्यामि - मृज् - मृजूँ शौचालङ्कारयोः चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
मार्जिष्यथः - मृज् - मृजूँ शौचालङ्कारयोः चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
मार्जिष्यसि - मृज् - मृजूँ शौचालङ्कारयोः चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
मार्जिष्यति - मृज् - मृजूँ शौचालङ्कारयोः चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्