संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अमार्जिष्याव - मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अमार्जिष्यत् - मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अमार्जिष्याम - मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अमार्जिष्यतम् - मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अमार्जिष्याम - मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्