संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मृष्ठ - मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
मार्क्षि - मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
मार्ज्मि - मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
मार्ष्टि - मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
मार्क्षि - मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्