संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मूलयथः - मूल् - मूलँ रोहने चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै
मूलयावः - मूल् - मूलँ रोहने चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
मूलयति - मूल् - मूलँ रोहने चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
मूलयन्ति - मूल् - मूलँ रोहने चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
मूलयामः - मूल् - मूलँ रोहने चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै