संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मुस्तयस्व - मुस्त् - मुस्तँ सङ्घाते चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
मुस्तयामहै - मुस्त् - मुस्तँ सङ्घाते चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
मुस्तयेताम् - मुस्त् - मुस्तँ सङ्घाते चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
मुस्तयै - मुस्त् - मुस्तँ सङ्घाते चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
मुस्तयन्ताम् - मुस्त् - मुस्तँ सङ्घाते चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्