संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

मुङ्खिषीय
उत्तम पुरुषः एकवचनम्
मुङ्खिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
मुङ्खिषीमहि
उत्तम पुरुषः बहुवचनम्
मुङ्खिषीष्ट
प्रथम पुरुषः एकवचनम्
मुङ्खिषीवहि
उत्तम पुरुषः द्विवचनम्