संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अमुञ्चत् - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अमुञ्चतम् - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अमुञ्चाम - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अमुञ्चम् - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अमुञ्चतम् - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्