संस्कृत क्रियापदानाम् अभ्यासाः - धातुरूपम् स्मरत

धातुरूपम् स्मरत


प्रयोगः
कर्तरि प्रयोगः
लकारः
लोट् लकारः
पदम्
परस्मै पदम्
पुरुषः
उत्तम पुरुषः
वचनम्
बहुवचनम्
धातुः
मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ...
गणः
भ्वादिः
उत्तरम्