संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अमुङ्ख्ये - मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अमुङ्ख्यामहि - मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अमुङ्ख्येताम् - मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अमुङ्ख्यन्त - मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अमुङ्ख्ये - मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्