संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अमेद्यन् - मिद् - ञिमिदाँ स्नेहने दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अमेद्यन् - मिद् - ञिमिदाँ स्नेहने दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अमेद्यत् - मिद् - ञिमिदाँ स्नेहने दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अमेद्याव - मिद् - ञिमिदाँ स्नेहने दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अमेद्याम - मिद् - ञिमिदाँ स्नेहने दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्