संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


मस्क् - मस्कँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

मस्किष्यध्वे
मध्यम पुरुषः बहुवचनम्
मस्किष्येथे
मध्यम पुरुषः द्विवचनम्
मस्किष्यते
प्रथम पुरुषः एकवचनम्
मस्किष्यावहे
उत्तम पुरुषः द्विवचनम्
मस्किष्यसे
मध्यम पुरुषः एकवचनम्