संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मस्क्यन्ते - मस्क् - मस्कँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
मस्क्यन्ते - मस्क् - मस्कँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
मस्क्यावहे - मस्क् - मस्कँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
मस्क्येथे - मस्क् - मस्कँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
मस्क्यते - मस्क् - मस्कँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्