संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मस्केध्वम् - मस्क् - मस्कँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
मस्केरन् - मस्क् - मस्कँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
मस्केमहि - मस्क् - मस्कँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
मस्केमहि - मस्क् - मस्कँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
मस्केथाः - मस्क् - मस्कँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्