संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मन्थिष्यामि - मन्थ् - मन्थँ विलोडने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
मन्थिष्यामि - मन्थ् - मन्थँ विलोडने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
मन्थिष्यामि - मन्थ् - मन्थँ विलोडने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
मन्थिष्यथः - मन्थ् - मन्थँ विलोडने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
मन्थिष्यामः - मन्थ् - मन्थँ विलोडने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्