संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मन्थिषीयास्ताम् - मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
मन्थिषीयास्थाम् - मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
मन्थिषीध्वम् - मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
मन्थिषीध्वम् - मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
मन्थिषीयास्ताम् - मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्