संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मन्थिता - मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
मन्थितास्मः - मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
मन्थितास्थः - मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
मन्थितास्थ - मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
मन्थितास्थ - मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्