संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


मञ्च् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

अमञ्च्येथाम्
मध्यम पुरुषः द्विवचनम्
अमञ्च्यावहि
उत्तम पुरुषः द्विवचनम्
अमञ्च्यथाः
मध्यम पुरुषः एकवचनम्
अमञ्च्ये
उत्तम पुरुषः एकवचनम्
अमञ्च्यन्त
प्रथम पुरुषः बहुवचनम्