संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


मञ्च् + णिच् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

मञ्च्येय
उत्तम पुरुषः एकवचनम्
मञ्च्येयाथाम्
मध्यम पुरुषः द्विवचनम्
मञ्च्येथाः
मध्यम पुरुषः एकवचनम्
मञ्च्येवहि
उत्तम पुरुषः द्विवचनम्
मञ्च्येरन्
प्रथम पुरुषः बहुवचनम्