संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अमचिष्यध्वम् - मच् - मचँ कल्कने कथन इत्यन... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अमचिष्यन्त - मच् - मचँ कल्कने कथन इत्यन... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अमचिष्यथाः - मच् - मचँ कल्कने कथन इत्यन... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अमचिष्यावहि - मच् - मचँ कल्कने कथन इत्यन... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अमचिष्यामहि - मच् - मचँ कल्कने कथन इत्यन... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्