संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मङ्घिष्यावहे - मङ्घ् - मघिँ मण्डने भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
मङ्घिष्यते - मङ्घ् - मघिँ मण्डने भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
मङ्घिष्येथे - मङ्घ् - मघिँ मण्डने भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
मङ्घिष्यते - मङ्घ् - मघिँ मण्डने भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
मङ्घिष्यन्ते - मङ्घ् - मघिँ मण्डने भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्