संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मङ्घिताहे - मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
मङ्घितारः - मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
मङ्घितारौ - मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
मङ्घितासाथे - मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
मङ्घितासे - मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्