संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


भिन्द् - भिदिँ अवयवे इत्येके भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

भिन्दिताहे
उत्तम पुरुषः एकवचनम्
भिन्दितासाथे
मध्यम पुरुषः द्विवचनम्
भिन्दितारः
प्रथम पुरुषः बहुवचनम्
भिन्दिताध्वे
मध्यम पुरुषः बहुवचनम्
भिन्दिता
प्रथम पुरुषः एकवचनम्