संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


भिन्द् - भिदिँ अवयवे इत्येके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

भिन्दिष्यसि
मध्यम पुरुषः एकवचनम्
भिन्दिष्यथः
मध्यम पुरुषः द्विवचनम्
भिन्दिष्यथ
मध्यम पुरुषः बहुवचनम्
भिन्दिष्यति
प्रथम पुरुषः एकवचनम्
भिन्दिष्यामः
उत्तम पुरुषः बहुवचनम्