संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


भिन्द् - भिदिँ अवयवे इत्येके भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

भिन्दितास्थः
मध्यम पुरुषः द्विवचनम्
भिन्दितास्थ
मध्यम पुरुषः बहुवचनम्
भिन्दितास्वः
उत्तम पुरुषः द्विवचनम्
भिन्दितास्मः
उत्तम पुरुषः बहुवचनम्
भिन्दितासि
मध्यम पुरुषः एकवचनम्