संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


भिद् - भिदिँर् विदारणे रुधादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्

अभिन्दाथाम्
मध्यम पुरुषः द्विवचनम्
अभिन्दाताम्
प्रथम पुरुषः द्विवचनम्
अभिन्दि
उत्तम पुरुषः एकवचनम्
अभिन्त्थाः
मध्यम पुरुषः एकवचनम्
अभिन्द्ध्वम्
मध्यम पुरुषः बहुवचनम्