संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


भन्द् - भदिँ कल्याणे सुखे च भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

भन्दितास्महे
उत्तम पुरुषः बहुवचनम्
भन्दिताध्वे
मध्यम पुरुषः बहुवचनम्
भन्दिताहे
उत्तम पुरुषः एकवचनम्
भन्दितासाथे
मध्यम पुरुषः द्विवचनम्
भन्दितासे
मध्यम पुरुषः एकवचनम्