संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

बभक्षुः - भक्ष् - भक्षँ अदने इति मैत्रेय... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
बभक्षिथ - भक्ष् - भक्षँ अदने इति मैत्रेय... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
बभक्षिम - भक्ष् - भक्षँ अदने इति मैत्रेय... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
बभक्ष - भक्ष् - भक्षँ अदने इति मैत्रेय... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
बभक्षिम - भक्ष् - भक्षँ अदने इति मैत्रेय... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्