संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अबुस्त्यन्त - बुस्त् - बुस्तँ आदरानादरयोः चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अबुस्त्येथाम् - बुस्त् - बुस्तँ आदरानादरयोः चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लट् आत्मने
अबुस्त्यत - बुस्त् - बुस्तँ आदरानादरयोः चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अबुस्त्यध्वम् - बुस्त् - बुस्तँ आदरानादरयोः चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अबुस्त्यथाः - बुस्त् - बुस्तँ आदरानादरयोः चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लट् आत्मने