संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


बुक्क् - बुक्कँ भाषणे चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

बुक्कयताद्
मध्यम पुरुषः एकवचनम्
बुक्कयत
मध्यम पुरुषः बहुवचनम्
बुक्कयाव
उत्तम पुरुषः द्विवचनम्
बुक्कयतम्
मध्यम पुरुषः द्विवचनम्
बुक्कयताम्
प्रथम पुरुषः द्विवचनम्