संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


प्र + वङ्ग् - वगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

प्रववङ्गतुः
प्रथम पुरुषः द्विवचनम्
प्रववङ्गिव
उत्तम पुरुषः द्विवचनम्
प्रववङ्गिम
उत्तम पुरुषः बहुवचनम्
प्रववङ्गिथ
मध्यम पुरुषः एकवचनम्
प्रववङ्गुः
प्रथम पुरुषः बहुवचनम्