संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


प्र + लिङ्ग् - लिगिँ गत्यर्थाः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

प्रलिङ्गिषीवहि
उत्तम पुरुषः द्विवचनम्
प्रलिङ्गिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
प्रलिङ्गिषीध्वम्
मध्यम पुरुषः बहुवचनम्
प्रलिङ्गिषीष्ठाः
मध्यम पुरुषः एकवचनम्
प्रलिङ्गिषीरन्
प्रथम पुरुषः बहुवचनम्