संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रामच्यथाः - प्र + मच् - मचँ कल्कने कथन इत्यन... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
प्रामच्यध्वम् - प्र + मच् - मचँ कल्कने कथन इत्यन... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
प्रामच्यामहि - प्र + मच् - मचँ कल्कने कथन इत्यन... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
प्रामच्येताम् - प्र + मच् - मचँ कल्कने कथन इत्यन... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
प्रामच्यामहि - प्र + मच् - मचँ कल्कने कथन इत्यन... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लृट् आत्मने